आत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्त¦ त्रि॰ आ + दा--क्त। गृहीते
“गामात्तसारां रघुरप्यवेक्ष्य” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Taken, accepted.
2. Assumed.
3. Attracted. E. आङ before दा to give, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्त [ātta], See under आदा

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्त/ आ-त्त See. आ-1. दा.

आत्त/ आ-त्त mfn. ( Pa1n2. 7-4 , 47 ) taken , obtained ChUp. Katha1s.

आत्त/ आ-त्त mfn. taken away or off , withdrawn from S3Br. AitBr. etc.

आत्त/ आ-त्त mfn. seized , grasped ChUp. La1t2y. etc.

आत्त/ आ-त्त mfn. perceived , felt Ma1lav.

आत्त/ आ-त्त mfn. undertaken , begun MBh. xiii , 3567.

"https://sa.wiktionary.org/w/index.php?title=आत्त&oldid=490592" इत्यस्माद् प्रतिप्राप्तम्