आत्मक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मक [ātmaka], a. (At the end of comp.) Made up or composed of, of the nature or character of &c.; पञ्च fivefold, made up of five; संशय˚ of a doubtful nature; so दुःख˚ sorry, grieved; दहन˚ hot; विष˚ poisonous &c. &c.>

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मक mf( इका)n. belonging to or forming the nature of( gen. ) MBh. xv , 926

आत्मक mf( इका)n. having or consisting of the nature or character of (in comp. ) ChUp. ([See. संकल्पा-त्मक])

आत्मक mf( इका)n. consisting or composed of Mn. MBh. etc. (See. पञ्चा-त्मकetc. )

"https://sa.wiktionary.org/w/index.php?title=आत्मक&oldid=490599" इत्यस्माद् प्रतिप्राप्तम्