आत्मघाती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मघाती, [न्] त्रि, (आत्मन् + हन् + णिन् ।) आत्महन्ता । यथा कूर्म्मपुराणे ॥ “व्यापादयेद्वृथात्मानं स्वयं योऽग्न्युदकादिभिः । विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकं” ॥ आत्महननकर्त्ता । अवैधबुद्धिपूर्ब्बकात्महननस्य प्रायश्चित्तं यथा, -- “इन्द्रियैरपरित्यक्ता ये च मूढा विषादिनः । विष्णोरभ्यर्च्चनं कृत्वा विप्रांस्तानुपवेशयेत् । उदङ्मुखान् यथाज्येष्ठं पितृरूपमनुस्मरन् ॥ मनो निवेश्य विष्णौ वै सर्व्वं कुर्य्यादतन्द्रितः । आवाहनादि यत् प्रोक्तं दैवपूर्ब्बं तदाचरेत् ॥ तृप्तान् ज्ञात्वा ततो विप्रस्तृप्तिं पृष्ट्वा यथाविधि । हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥ पञ्च पिण्डान् प्रदद्याच्च दैवरूपमनुस्मरन् । प्रथमं विष्णवे दद्यात् ब्रह्मणे च शिवाय च ॥ यमाय सानुसाराय चतुर्थं पिण्डमुत्सृजेत् । मृतं संकीर्त्य मनसा गोत्रपूर्ब्बमतःपरं ॥ विष्णोर्नाम गृहीत्ववं पञ्चमं पूर्ब्बवत् क्षिपेत् । विप्रानाचम्य विधिवत् दक्षिणाभिः समर्च्चयेत् ॥ एकं वृद्धतमं विप्रं हिरण्येन समर्च्चयेत् । गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरेत् ॥ ततस्तिलाम्भो विप्रास्तु हस्तैर्द्दर्भसमन्वितैः । क्षिपेयुर्गोत्रपूर्ब्बन्तु नाम बुद्धौ निवेश्य च ॥ हविर्गन्धतिलाम्भस्तु तस्मै दद्युः समाहिताः । मित्रभृत्यजनैः सार्द्धं पश्चाद्भुञ्जीत वाग्यतः” ॥ भविष्यपुराणे । “सुवर्णतारनिष्पन्नं नागं कृत्वा तथैव गां । व्यासाय दत्त्वा विधिवत् पितुरानृण्यमाप्तवान्” ॥ इति मदनपारिजाते ५ स्तवकः ॥

"https://sa.wiktionary.org/w/index.php?title=आत्मघाती&oldid=490609" इत्यस्माद् प्रतिप्राप्तम्