आत्मज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मजः, पुं, (आत्मन् + जन् + डः । आत्मा वै जायते पुत्र इति श्रुतेः ।) पुत्रः । इत्यमरः ॥ मनुः, १७ । १४ । “तस्यार्थे सर्व्वभूतानां गोप्तारं धर्म्ममात्मजं” । यथा रामायणे, -- “दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजां” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मज पुं।

पुत्रः

समानार्थक:आत्मज,तनय,सूनु,सुत,पुत्र,दायाद

2।6।27।2।1

तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः। आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मज¦ पु॰ आत्मनो मनसो देहाद्वा जायते, आत्मा वा जायतेजन--ड।

१ मनोभवे

२ पुत्रे च
“अङ्गादङ्गात् सम्भवति पुत्र-वत् दुहिता नृणामिति” स्मृतिः
“आत्मा वै जायते पुत्र इति” श्रुतिः

३ कन्यायां,

४ मनोजन्यायां बुद्धौ चं स्त्री।
“चलिताःपुरःपतिमुपेतुमात्मजाः” माघः वन्द्यं युगं चरणयोर्जनकात्म-जायाः” रघुः। क्त। आत्मजातोऽप्यत्र पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मज¦ m. (-जः) A son. f. (-जा)
1. A daughter.
2. The understanding. E. आत्मन् the body or soul, and ज born, produced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मज/ आत्म--ज mfn. self-originated MBh. xii , 12449

आत्मज/ आत्म--ज m. ( ifc. f( आ). R. )" born from or begotten by one's self " , a son Nir. Mn. etc.

आत्मज/ आत्म--ज m. N. of the fifth lunar mansion VarYogay.

आत्मज/ आत्म--ज m. " originating from intellect " , the reasoning faculty L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of स्वर्भानु and प्रभा. वा. ९२. 2. [page१-152+ ३३]

"https://sa.wiktionary.org/w/index.php?title=आत्मज&oldid=490612" इत्यस्माद् प्रतिप्राप्तम्