आत्मज्ञान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मज्ञान¦ न॰ आत्मनोज्ञानम्। यथार्थरूपेणात्मनो ज्ञानेतज्ज्ञानस्य च मोक्षसाधनत्वं श्रुतावुक्तम्
“अभयंवै जनक!प्राप्तोऽसि येनात्मानमेवावेः”
“महान्तं विभुमात्मानं मत्वाधीरो न शोचति” श्रुतिः आत्मस्वरूपञ्च आत्मशब्देवक्ष्यते तस्य इत्रस्मात् भेदज्ञानं यथास्वरूपज्ञानञ्चा-त्मज्ञानम् तच्च साक्षात्काररूपम् तस्यैव मोक्षसाधनत्वात्
“आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान्”।
“सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम्। तद्ध्यग्र्यंसर्वविद्यानां प्राप्यतेऽह्यमृतं यतः” इति च मनुः।

६ त॰। आत्मबोधादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मज्ञान¦ n. (-नं) Spiritual knowledge, true wisdom. E. आत्मन् and ज्ञान knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मज्ञान/ आत्म--ज्ञान n. self-knowledge MBh. v , 990 and 1167

आत्मज्ञान/ आत्म--ज्ञान n. knowledge of the soul or supreme spirit Mn. xii , 85 and 92 MBh. Veda1ntas.

"https://sa.wiktionary.org/w/index.php?title=आत्मज्ञान&oldid=490616" इत्यस्माद् प्रतिप्राप्तम्