आत्मना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मना [ātmanā], ind. (instr. of आत्मन्) Used reflexively; अथ चास्तमिता त्वमात्मना R.8.51 thou thyself; आत्मना शुकनासमादाय K.293. It is oft. compounded with ordinal numerals; e. g. ˚द्वितीयः second including himself,i. e. himself and one more; so ˚तृतीयः himself with two others; ˚सप्तमः Being oneself the seventh; आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् Mb.17.1.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मना instr. of आत्मन्, in comp. ([but not in a बहुव्रीहि]) with ordinals Pa1n2. 6-3 , 6 (See. the बहुव्रीहिcompounds आत्म-चतुर्थ, and -पञ्चम.)

"https://sa.wiktionary.org/w/index.php?title=आत्मना&oldid=215558" इत्यस्माद् प्रतिप्राप्तम्