आत्मनेपद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मनेपद¦ न॰ आत्मने आत्मार्थफलबोधनाय पदम् अलुक्स॰। आत्मगामिफलबोधके व्यारणप्रसिद्धे तङादौ।
“तङा-नावात्मनेपदम्” पा॰
“अनुदात्तङितः आत्मदेपदम्”।
“स्वरितञितः कर्त्रभिप्राये क्रियाफले” पा॰ उक्तेःआत्मगामिन्येव क्रियाफले तत्पदस्य विधानात् तथात्वम्तङ् प्रत्याहारः स च
“तआतां झथास् आथांध्वम् इड्वहिमहिङ्” पाणिन्युक्तः” एतेषां स्थाने एव लकारभेदे तत्तद्रूपाणि आदिष्टानि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मनेपद¦ n. (-दं) The middle voice, the proper form of the verb. E. आत्मने to one's self, पद inflected word.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मनेपदम् [ātmanēpadam], [आत्मने आत्मार्थफलबोधनाय पदं अलुक् स˚]

A voice for oneself, one of the two voices in which roots are conjugated in Sanskrit.

The terminations of this voice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मनेपद/ आत्मने--पद n. " word to one's self " , form for one's self i.e. that form of the verb which implies an action belonging or reverting to self , the terminations of the middle voice Pa1n2. 1-4 , 100 and 3 , 12.

"https://sa.wiktionary.org/w/index.php?title=आत्मनेपद&oldid=490625" इत्यस्माद् प्रतिप्राप्तम्