सामग्री पर जाएँ

आत्मबोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मबोध¦ m. (-धः) Spiritual instruction. E. आत्मन् and बोध causing to know.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मबोध/ आत्म--बोध m. " knowledge of soul or supreme spirit " N. of wk. of शंकराचार्य

आत्मबोध/ आत्म--बोध m. of one of the उपनिषद्s of the अथर्व- वेद

आत्मबोध/ आत्म--बोध m. the possession of a knowledge of soul or the supreme spirit.

"https://sa.wiktionary.org/w/index.php?title=आत्मबोध&oldid=490628" इत्यस्माद् प्रतिप्राप्तम्