आत्मभू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मभूः, पुं, (आत्मन् + भू + क्विप् ।) ब्रह्मा । काम- देवः । इत्यमरः ॥ विष्णुः । शिवः । इति शब्द- रत्नावली ॥ (यथा रघुवंशे १० । २० । “सर्व्वज्ञस्त्वमविज्ञातः सर्व्वयोनिस्त्वमात्मभूः” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मभू पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।16।1।2

ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः। हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

आत्मभू पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।26।2।4

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मभू¦ पु॰ आत्मनोमनसो देहात् वा भवति भू--क्विप्

५ त॰। मनोभवे

१ कामे देहभवे

२ पुत्रे

३ कन्यायां

४ बुद्धौ च स्त्री। आत्मनैव भवति भू--क्विप्।

५ ईश्वरे पु॰ स हि
“बहु स्यांप्रजायेयेति” ईक्षणपूर्ब्बकं सृज्यवस्त्वाकारेण विवर्त्तनात्तथा।
“सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः” रघुः
“आत्मभूरवरजाखिलप्रजः” इति माघः

६ शिवे

७ विष्णौ चपरमेश्वराभेदात्तयोस्तथात्वम्। आत्मनः ब्रह्मणः भवतिभू--क्विप्। आदिजीवे

६ हिरण्यगर्भे
“यो वै ब्राह्मणंविदधाति पूर्ब्बम्” इति श्रुत्या
“यः सर्वज्ञः सर्वविद्यस्यज्ञानमयं तपः। तस्मादेतत् ब्रह्म नाम रूपपन्नञ्चजायते इति” श्रुत्या च चतुर्मुखस्यात्मजन्यत्वीक्तेस्तस्यतथात्वम् ब्रह्मेति क्लीवं छान्दसम्
“यमामनन्त्यात्मभुवोऽपिकारणम्”
“वचस्यवसिते तस्मिन् ससर्ज गिरमात्मभूः” कुमा॰ अच् आत्मनो भवति भू + अच्

५ त॰। आत्म-भवादयोऽप्युक्तार्थेषु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मभू¦ mfn. (-भू-भूः-भु) Self-born, self-existent. m. (-भूः)
1. A name of BMAHMA.
2. Of KAMADEVA.
3. Of VISHNU, and
4. Of SIVA. E. आत्मन् self, and भू being.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मभू/ आत्म--भू m. " self-born " , N. of ब्रह्माS3ak. Kum. ii , 53

आत्मभू/ आत्म--भू m. of विष्णुRagh. x , 21

आत्मभू/ आत्म--भू m. of शिवS3ak.

आत्मभू/ आत्म--भू m. a ब्रह्मन्Bha1m.

आत्मभू/ आत्म--भू m. " mind-born " , N. of कामBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--name of ब्रह्मा. भा. III. १२. २०.

"https://sa.wiktionary.org/w/index.php?title=आत्मभू&oldid=490629" इत्यस्माद् प्रतिप्राप्तम्