सामग्री पर जाएँ

आत्मरक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मरक्षा, स्त्री, महेन्द्रवारुणीवृक्षः । इति राज- निर्घण्टः ॥ (आत्मशरीररक्षणं ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मरक्षा¦ स्त्री आत्मन एव रक्षा यस्याः।

१ इन्द्रवारुणीवृक्षे

६ त॰। आत्मनो रक्षा।

२ शास्त्रोक्ते विघ्नकर्त्तृभ्य आत्मनोरक्षणे च
“आत्मरक्षायां जपे विनियोगः” सन्ध्याप्रयोगः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मरक्षा/ आत्म--रक्षा f. the plant Trichosanthes Bracteata (a creeper with poisonous fruit) L.

"https://sa.wiktionary.org/w/index.php?title=आत्मरक्षा&oldid=490635" इत्यस्माद् प्रतिप्राप्तम्