आत्मवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मवत्¦ त्रि॰ आत्मा चित्तं वश्यतयाऽस्त्यस्य मतुप् मस्य वःस्त्रियां ङीप्।

१ वश्यचित्ते।
“उदयादिष्वविकृतिर्मनसःसत्त्वमुच्यते। आत्मवान् सत्त्ववानुक्त” इत्युत्पलमालोक्ते

२ निर्विकारचित्ते च
“प्रकृतिष्वात्मजमात्मवत्तया” रघुः
“तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः”।
“गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः”
“पूर्व्वं पूर्ब्बंगुरुतरं विद्यात् व्यसनमात्मवान्”
“ब्रह्महत्याकृतं पापंव्यापोहत्यात्मवत्तया” इति च मनुः।
“न त्वामेवंविधो-भावः स्प्रष्टुमर्हति मानद!। आत्मवन्तमिव व्याधिः पुरुषंवृद्धसेविनम्” भा॰ व॰ प॰

२७

९ अ॰। आत्मा प्रकाश्य-तया विद्यतेऽस्य। आत्मप्रकाशके

३ शास्त्रे
“श्रुतमाविष्कृत-मात्मवत् त्वया” रघुः। आत्मना तुल्या क्रिया वति।

४ आत्म-तुल्यक्रियायाम् अव्य॰।
“आत्मवन्मन्यते जगत्” इतिनीतिः
“मातृवत् परदारेषु परद्रव्येषु लोष्ट्रवत्। आत्मवत्सर्वभूतेषु यः पश्यति स पण्डित” इति चाणक्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मवत्¦ ind. Like one's self. E. आत्मन् and वति aff.

आत्मवत्¦ mfn. (-वान्-वती-वत्)
1. Prudent, considerate.
2. Self-possessed, composed, calm. E. आत्मन् and मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मवत् [ātmavat], a. [अस्त्यर्थे मतुप् मस्य वः]

Self-possessed, possessd of self-restraint; शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्म- वान् Mb.3.126.8. Mu.3.

Composed, prudent, wise; किमिवावसादकरमात्मवताम् Ki.6.19; Bg.2.45;4.41. Ms.1.18,5.43,7.52. ind. Like oneself; आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मवत्/ आत्म--वत् mfn. having a soul Nr2isUp.

आत्मवत्/ आत्म--वत् mfn. self-possessed , composed , prudent Mn. Ya1jn5. MBh. etc.

आत्मवत्/ आत्म--वत् ind. like one's self Hit.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a मन्त्रकृत्; फलकम्:F1: Br. II. ३२. १०४; M. १४५. ९८; वा. ५९. ९६.फलकम्:/F the son of Cyavana भार्गव; married Ruci; Father of नहुष. फलकम्:F2: वा. ६५. ९०-91.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=आत्मवत्&oldid=425994" इत्यस्माद् प्रतिप्राप्तम्