आत्मश्लाघा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मश्लाघा, स्त्री, (आत्मनः श्लाघा ।) आत्मगर्व्वः । स्वीयप्रशंसा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मश्लाघा¦ स्त्री

६ त॰। आत्मनोऽसत्यगुणाविष्करणे गर्वभेदे
“आत्मश्लाघा विवर्जितः” महापुरुषलक्षणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मश्लाघा¦ f. (-घा) Boasting. E. आत्मन् self, श्लाघा praise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मश्लाघा/ आत्म--श्लाघा f. अन्-neg. in comp. with -करmfn. " not boasting " Sa1h.

"https://sa.wiktionary.org/w/index.php?title=आत्मश्लाघा&oldid=490642" इत्यस्माद् प्रतिप्राप्तम्