आत्मसात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसात्¦ अव्य॰ कात्र्स्न्येनात्मनोऽधीनो भवति सम्पद्यते[Page0689-a+ 38] अघीनं करोति वा साति। कात्र्स्न्येनात्माधीनतयासम्पन्ने तथा भूते तथा क्रियमाणेच। अस्य च सम्पद्यादि-योगे एव साधुत्वम् आत्मसाद्भूतः आत्मसात् सम्पन्नःआत्मसात्कृत इत्यादि।
“दुरितैरपि कर्त्तुमात्मसात्” रघुः
“अग्नीन् वाप्यात्मसात्कृत्य” या॰ स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसात्¦ ind. One's own. E. आत्मन् and सात् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसात् [ātmasāt], ind. In one's own possession, one's own; mostly in combination with कृ or भू; ˚कृ to appropriate to oneself, take for oneself; दुरितैरपि कर्तुमात्मसात् R.8.2 to bring under subjection or power; so ˚भू come under one's subjection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसात्/ आत्म--सात् ind. with1. कृ( ind.p. -कृत्वा)to place upon one's self Ya1jn5. iii , 54

आत्मसात्/ आत्म--सात् ind. with1. कृ, -करोति( ind.p. -कृत्वाMBh. iii , 493 and 496 ; -कृत्यBhP. )to make one's own , attract , turn to one's self , acquire or gain for one's self

आत्मसात्/ आत्म--सात् ind. with1. कृ, to cause to become one with the supreme spirit Nr2isUp.

"https://sa.wiktionary.org/w/index.php?title=आत्मसात्&oldid=215669" इत्यस्माद् प्रतिप्राप्तम्