आत्मीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मीयः, त्रि, (आत्मन् + छ ।) स्वकीयः । अन्त- रङ्गः । इति हेमचन्द्रः ॥ (यथा रघुवंशे । “प्रसादमात्मीयमिवात्मदर्शः” । कुमारसम्मवे । २ । १९ ॥ “किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मीय¦ त्रि॰ आत्मनोऽयम् छ। आत्मसंबन्धिनि।
“आ-त्मीयां मतिमादाय कुरु सज्जनरञ्जनम्” सा॰ द॰
“किमिदंद्युतिमात्मीयां न बिभ्रति यथा पुरा” कुमा॰
“प्रसाद-मात्मीयमिवात्मदर्शः” रघुः अहमेनं प्रज्ञावलेनात्मीयंकरिष्यामि” हितो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मीय¦ mfn. (-यः-या-यं)
1. Cognate, related, of kin.
2. Own. E. आत्मन् and छण् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मीय mf( आ)n. one's own Ya1jn5. ii , 85 R. etc.

"https://sa.wiktionary.org/w/index.php?title=आत्मीय&oldid=490657" इत्यस्माद् प्रतिप्राप्तम्