आत्म्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्म्य [ātmya], a.

Belonging to oneself, one's own, personal.

(At the end of comp.) Having the nature of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्म्य m. pl. id. TBr. (See. अन्-and एतद्-.)

"https://sa.wiktionary.org/w/index.php?title=आत्म्य&oldid=215718" इत्यस्माद् प्रतिप्राप्तम्