आत्यन्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्यन्तिक¦ त्रि॰ अत्यन्त + भवार्थे ठञ्। अतिशयेन जाते।
“आत्यन्तिकासिद्धिविलम्बसिद्ध्योः” नै॰
“नाब्राह्मणे गुरौशिष्यो वासमात्यन्तिकंवसेत्” मनुः।
“विभेदजनकाज्ञाने नाश-मात्यन्तिकंगते। आत्मनो ब्रह्मणा भेदमसन्तं कः करिष्यति” वे॰ प॰ स्त्रियां ङीप्।
“आत्यन्तिकी स्वत्वनिवृत्तिः” मिता॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्यन्तिक¦ mfn. (-कः-की-कं)
1. Supreme.
2. Excessive, abundant.
3. In- finite. E. अत्यन्त exceeding, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्यन्तिक [ātyantika], a. (-की f.) [अत्यन्त भवार्थे ठञ्]

Continual, uninterrupted, endless, infinite, permanent, everlasting; स आत्यन्तिको भविष्यति Mu.4; विष्णुगुप्तहतकस्यात्यन्ति- कश्रेयसे 2.15; Ms.2.242; Bg.6.21.

Excessive, abundant, superlative.

Supreme, absolute; आत्यन्तिकी स्वत्वनिवृत्तिः Mitā. -Comp. -दुःखनिवृत्तिः f. absolution.-प्रलयः the grand or universal destruction of the world.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्यन्तिक mf( ई)n. (fr. अत्य्-अन्त) , continual , uninterrupted , infinite , endless Mn. ii , 242 seq. Bhag. etc.

आत्यन्तिक mf( ई)n. entire , universal (as the world's destruction etc. ) BhP. Sarvad.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the three movements of creatures. वा. 1. १६१; १००. १३२.

"https://sa.wiktionary.org/w/index.php?title=आत्यन्तिक&oldid=490661" इत्यस्माद् प्रतिप्राप्तम्