आदंश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदंश¦ पु॰ आ + दन्श--भावे यञ्। दंशने।
“आदंशःसर्वलूतानामेतदादंशलक्षणम्” सुश्रु॰। आदंशश्च दन्तादिसाध्यव्यापारभेदः। आदश्यते अत्र आधारे घञ्।

२ आदंशस्थाने
“आदंशं स्वेदितं चूर्ण्णैः प्रच्छितं प्रति-सारयेत्” सुश्रु॰। करणे घञ्।

३ दन्ते

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदंशः [ādaṃśḥ], 1 A bite, a wound caused by biting.

A tooth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदंश/ आ-दंश m. a bite , wound caused by biting Sus3r.

"https://sa.wiktionary.org/w/index.php?title=आदंश&oldid=490667" इत्यस्माद् प्रतिप्राप्तम्