आदर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदरः, पुं, (आङ् + दॄ + अप् ।) आरम्भः । इति त्रिकाण्डशेषः ॥ समादरः । सम्मानः ॥ (यथा किरातार्ज्जुनीये ५ । १६ । “स जगदे वचनं प्रियमादरात् मुखरतावसरे हि विराजते” । कुमारसम्भवे ६ । १३ । “तद्दर्शनादभूत् शम्भोर्भूयान् दारार्थमादरः” । हितोदेशे । “सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर¦ पु॰ आ + दृ--कप।

१ गौरवहेतुके कर्म्मणि सम्माने,।
“न जातहार्द्देन न विद्विषादरः” किरा॰
“दरादराभ्यांदरकम्पिनो पपे” नैष॰।
“तद्दर्शनादभूच्छम्भोर्भूयान्दारार्थमादरः” कुमा॰।

२ आरम्भे

३ आसक्तौ।
“तांप्रणामादरस्रस्तजाम्बूनदविभूषणाम्” कुमा॰।

४ यत्ने च
“ग्रहयन्त्रपताकाश्रीरपौरादरनिर्मिता” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर¦ m. (-रः)
1. Respect, reverence.
2. Commencement, beginning. E. आङ्, दृ to have, अप् aff. [Page091-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर [ādara] आदर्श [ādarśa], आदर्श &c. See under. आदृ, आदृश्.

आदरः [ādarḥ], [आ-दृ-कप्]

Respect, reverence, honour; निर्माणमेव हि तदादरलालनीयम् Māl.9.5; न जातहार्देन न विद्धि- षादरः Ki.1.33; Ku.6.2.

Attention, care, notice, close application; आदरप्रयत्न Māl.7 careful efforts; तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् Ku.6.91.

(a) Eagerness, desire, regard; भूयान्दारार्थमादरः Ku.6.13; आदरादुपसर्पित- तुरंङ्गः K.119 eagerly; यत्किंचनकारितायामादरः 12; अन्वेष्टु- मादरमकरवम् 152 made up my mind; Ki.8.26,41; 13.58. (b) Earnest desire, request; Ś.6.

Effort, endeavour; गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता Ku.6.41.

Commencement, beginning.

Love, attachment.

Acceptance; तस्मादेषां व्यर्थहिंसानिवृत्त्यै स्यादुत्कृष्टः पिष्टपश्वा- दरो$पि Viś. Guṇā.182.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर/ आ-दर रण, etc. See. आ-दृ.

आदर/ आ-दर m. respect , regard , notice

आदर/ आ-दर m. care , trouble Pan5cat. Hit. Ragh. Kir. etc.

आदर/ आ-दर m. आदरं-1. कृ, to exert or interest one's self for

आदर/ आ-दर m. आदरेणand आदरात्adv. respectfully

आदर/ आ-दर m. carefully , zealously.

"https://sa.wiktionary.org/w/index.php?title=आदर&oldid=490668" इत्यस्माद् प्रतिप्राप्तम्