आदरणीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदरणीय¦ त्रि॰ आ + दृ--अनीयर्। सम्माननीये। तव्य। आदर्त्तव्योऽप्यत्र त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदरणीय¦ mfn. (-यः-या-यं)
1. Venerable, respectable.
2. To be attended to. E. आङ् before दृ to have, अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदरणीय [ādaraṇīya] आदर्तव्य [ādartavya], आदर्तव्य pot. p. Venerable, respectful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदरणीय/ आ-दरणीय mf( आ)n. to be attended to or regarded , venerable , respectable.

"https://sa.wiktionary.org/w/index.php?title=आदरणीय&oldid=490669" इत्यस्माद् प्रतिप्राप्तम्