आदर्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर्शः, पुं, (आङ् + दृश् + घञ् ।) दर्पणं । टीका । प्रतिपुस्तकं । इति मेदिनी ॥ (यथा भगवद्गीतायां । “धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्वनेनावृतो गर्भस्तथा तेनेदमावृतं” ॥) आदानं, क्ली, (आङ्दा + ल्युट् ।) ग्रहणं । अश्वा- भरणं । इति मेदिनीहेमचन्द्रौ ॥ रोगलक्षणं । इति राजनिर्घण्टः । (स्वीकारः प्रतिग्रहः । यथा कुमारंसम्भवे ५ । ११ ॥ “कुशाङ्कुरादानपरिक्षताङ्गुलिः” ॥ मनुः, ७ । २०४ । “आदानमप्रियकरं दानञ्च प्रियकारकं । अभीप्सितानामर्थानां काले युक्तं प्रशस्यते” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर्श पुं।

दर्पणः

समानार्थक:दर्पण,मुकुर,आदर्श

2।6।140।1।3

दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर्श¦ पु॰ आदृश्यतेऽत्र दृश--आधारे घञ्।

१ दर्पणे, तत्र हि[Page0693-b+ 38] विम्बपदार्थस्य प्रतिविम्बपतनात्, तत्संयोगेन नयनरश्मीनांपरावर्त्तने वा विम्बग्राहितया विम्बं दृश्यते इतितस्य तथात्वम्।
“आदर्शविम्बस्तिमितायताक्षी” कुमा॰नेपथ्यदर्शिनश्छाया तस्यादर्शहिरण्मये” रघुः। आदृ-श्यते सम्यग्रूपेण ज्ञायते ग्रन्थार्थोऽस्मिन्। टीकायां

३ प्रतिरूपपुस्तकादौ यत्रत्यमक्षरसन्निवेश द्वष्ट्वा तदनुरूपमन्यल्लिख्यते तादृशे पुस्तके।
“यथादर्शं तथा लिखितमिति भूरिप्रयोगः। आदर्शोगुणानाम् काद॰। तत्रतदीयगुणान् द्वष्ट्वा परैस्तथागुणा आश्रीयन्त इति तस्यतथात्वम्

४ जनपदसोमाभेदे च। ततोभवादौ वुञ्। आदर्शकः। जनपदावधिसूचकस्थानभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर्श¦ m. (-र्शः)
1. A Mirror.
2. A commentary.
3. The original manus- cript from which a copy is taken. E. आङ्, दृशि to see, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर्शः [ādarśḥ], [आदृश्यते$त्र, दृश् आधारे घञ्]

A mirror, a looking-glass; यथादर्शे तथात्मनि Kaṭh. Up.6.5. यथादर्शो मलेन च Bg.3.38. आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमि- तायताक्षी Ku.7.22.

The original manuscript from which a copy is taken; (fig.) a pattern, model, type; आदर्शः शिक्षितानाम् Mk.1.48; आदर्शः सर्वशास्त्राणाम् K.5; so गुणानाम् &c.

A copy of a work.

A commentary, gloss. cf. आदर्शो दर्पणे दीका प्रतिपुस्तकयोरपि Medinī.

A particular boundary of a country.

N. of a country.

Comp. मण्डलः a globular mirror.

the surface of a mirror.

(लम्) a kind of snake (with globular spots).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर्श/ आ-दर्श etc. See. आ-दृश्.

आदर्श/ आ-दर्श m. the act of perceiving by the eyes

आदर्श/ आ-दर्श m. a looking-glass , mirror S3Br. Br2A1rUp. MBh. R. etc.

आदर्श/ आ-दर्श m. " illustrating " , a commentary (often = -दर्पण)

आदर्श/ आ-दर्श m. ideal perfection

आदर्श/ आ-दर्श m. a copy Comm. on VarBr2.

आदर्श/ आ-दर्श m. N. of a son of the eleventh मनुHariv.

आदर्श/ आ-दर्श m. N. of a country Comm. on Pa1n2.

आदर्श/ आ-दर्श m. of a species of सोमL.

आदर्श/ आ-दर्श m. of a mountain.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--its use for dressing. देवहूती used it to dress herself; फलकम्:F1:  भा. III. २३. ३०.फलकम्:/F auspicious to look at in the morning. फलकम्:F2:  Br. III. २८. १०; Vi. III. ११. २२; भा. X. ७०. ११.फलकम्:/F
(II)--a son of the Third सावर्ण Manu. Br. IV. 1. ८१; वा. १००. ८४.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर्श पु.
(आ + दृश् + घञ्) वह दर्पण जिसमें या जिसको विद्यार्थी देखता है, आप.गृ.सू. 12.11 (समावर्तन); वधू भी आगे वामहस्त में लेती है, शां.गृ.सू. 1.12.7।

"https://sa.wiktionary.org/w/index.php?title=आदर्श&oldid=490670" इत्यस्माद् प्रतिप्राप्तम्