आदर्शः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर्शः, पुं, (आङ् + दृश् + घञ् ।) दर्पणं । टीका । प्रतिपुस्तकं । इति मेदिनी ॥ (यथा भगवद्गीतायां । “धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्वनेनावृतो गर्भस्तथा तेनेदमावृतं” ॥) आदानं, क्ली, (आङ्दा + ल्युट् ।) ग्रहणं । अश्वा- भरणं । इति मेदिनीहेमचन्द्रौ ॥ रोगलक्षणं । इति राजनिर्घण्टः । (स्वीकारः प्रतिग्रहः । यथा कुमारंसम्भवे ५ । ११ ॥ “कुशाङ्कुरादानपरिक्षताङ्गुलिः” ॥ मनुः, ७ । २०४ । “आदानमप्रियकरं दानञ्च प्रियकारकं । अभीप्सितानामर्थानां काले युक्तं प्रशस्यते” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदर्शः [ādarśḥ], [आदृश्यते$त्र, दृश् आधारे घञ्]

A mirror, a looking-glass; यथादर्शे तथात्मनि Kaṭh. Up.6.5. यथादर्शो मलेन च Bg.3.38. आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमि- तायताक्षी Ku.7.22.

The original manuscript from which a copy is taken; (fig.) a pattern, model, type; आदर्शः शिक्षितानाम् Mk.1.48; आदर्शः सर्वशास्त्राणाम् K.5; so गुणानाम् &c.

A copy of a work.

A commentary, gloss. cf. आदर्शो दर्पणे दीका प्रतिपुस्तकयोरपि Medinī.

A particular boundary of a country.

N. of a country.

Comp. मण्डलः a globular mirror.

the surface of a mirror.

(लम्) a kind of snake (with globular spots).

"https://sa.wiktionary.org/w/index.php?title=आदर्शः&oldid=490671" इत्यस्माद् प्रतिप्राप्तम्