आदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदान¦ न॰ आ + दा--भावे ल्युट्। ग्रहणे।
“कुशाङ्कुरादानपरिक्षताङ्गुली” कुमा॰।
“आदानं हि विसर्गाय सतांवारिमुचामिवं” रघुः।
“आदानमप्रियकरं दानञ्च प्रिय-कारकम्”
“आदाननित्याच्चादातुः”
“निन्दितेभ्योध-नादानं बाणिज्यं शूद्रसेवनम्” मनुः आदाने नियमविशे-षाश्च स्मृतौ दर्शिताः।
“भूमेः प्रतिग्रहं कुर्य्याद्भूमेःकृत्वा प्रदक्षिणम्”। विष्णुध॰। प्रदक्षिणं न सर्ब्बस्या भूमेःकिन्तु तत्रस्थायाः प्रदक्षिणावर्त्तनमात्रं भूमेरसन्निधानेतामुद्दिश्य प्रदक्षिणम् रघु॰ तत्रैव।
“करे गृह्य तथा कन्यांदासदास्यौद्विजोत्तमाः!। करन्तु हृदि विन्यस्य धर्म्म्योज्ञेयःप्रतिग्रहः। आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्त्तितः। तथाचैकशफानान्तु सर्व्वेषामविशेषतः। प्रतिगृह्णीत गांपुच्छे पुच्छे कृष्णाजिनं तथा। आरण्याः पशवश्चान्येग्राह्याः पुच्छे विचक्षणैः। प्रतिग्रहमथोष्ट्रस्य आरुह्य चतथा चरेत्। वीजानां मुष्टिमादाय रत्नान्यादाय सर्व्वतः। [Page0694-a+ 38] बस्त्रं दशान्तमादद्यात् परिधाय तथा पुनः। आरुह्यो-पनाहौ यानमारुह्यैव च पादुके। ईशायान्तु रथो ग्राह्यश्छत्रदण्डौ च धारयेत्। आयुधानि समादाय तथाभूष्यं विभूषणम्। धर्म्मध्वजौ तथा स्पृष्ट्वा प्रविश्य च तथागृहम्। अवतीर्य च सर्व्वाणि जलस्थानानि वै द्विजाः!। द्रव्याण्यन्यान्यथादाता स्पृष्ट्वा योब्राह्मणः पठेत्। प्रति-ग्रहीता सावित्रीं सर्वत्रैव प्रकीर्त्तयेत्। ततस्तु सार्द्धं द्र-व्येण तस्य द्रव्यस्य दैवतम्”। भूमिर्विष्णुदेवताकेत्यादिकीर्त्तयेदित्यर्थः।
“समापयेत्ततः पश्चात् कामस्तुत्या प्रति-ग्रहम्। विधिं धर्म्ममथोज्ञात्वा यस्तु कुर्य्यात् प्रतिग्रहम्। दात्रा सह तरत्येव कालदुर्गाणि वै द्विजः”। विष्णुध॰
“गां पुच्छे करिणं करे” मिता॰ वाक्यस्य प्रथमं करे गृहीत्वापश्चादारोह इत्यर्थः एवमन्यत्र विरोधः समाधेयः। आदीयते औषधार्थं वैद्यैः आ + दा--कर्मणि ल्युट् ङीप्।

२ हस्तिघोषायां स्त्री रत्नमाला।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदान¦ n. (-नं)
1. Taken, receipt, acceptance.
2. A horse's trappings.
3. A symptom. f. (-नी) A plant: see हस्तिघोषा। E. आङ् reversing the sense, and दा to give, ल्युट् affix, fem. ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदानम् [ādānam], 1 Taking, receiving, accepting, seizing, कुशाङ्कुरादानपरिक्षताङ्गुलिः Ku.5,11; आदानं हि विसर्गाय सतां वारिमुचामिव R.4.86.

Earning, getting.

A symptom (of a disease).

Binding, fettering (from आदा 2 P.).

A horse's trappings.

An action; आदानमुभयाश्रयम् Bhāg.2.1.24.

Subjugating, overpowering; अथवा मन्त्रवद् ब्रूयुरात्मादानाय दुष्कृतम् Mb.12.212. 3. -नी N. of a plant हस्तिघोषा (Mar. घोसाळें). -Comp. -समितिः A method of cautious seizing so that no creature be hurt. It is one of the पञ्चसमितिs or rules of careful conduct in Jaina.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदान/ आ-दान n. taking , seizing

आदान/ आ-दान n. receipt Hit. iv , 94 , etc.

आदान/ आ-दान n. receiving , taking for one's self , drawing near to one's self Ragh. iv , 86

आदान/ आ-दान n. taking away or off

आदान/ आ-दान n. a cause of disease L.

आदान/ आ-दान n. (for 2. आ-दानSee. below.)

आदान/ आ-दान n. binding on or to , fettering AV.

आदान/ आ-दान n. horse-trappings L.

आदान/ आ-दान n. (for 3. आ-दानSee. below under आ-दो.)

आदान/ आ-दान n. reducing to small pieces , crushing Jaim.

आदान/ आ-दान n. a part

आदान/ आ-दान n. (for 1. and 2. आदानSee. आ-1. दाand आ-4. दा.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदान पु.
न. (आ + दा + ल्युट्) 1. ‘ग्रह’-सञ्ज्ञक प्याले के ग्रहण के लिए मन्त्र (आदानाभ्याम् उपनिष्क्रामतः), मा.श्रौ.सू. 2.4.1.1०; देखें 2.4.1.6 ‘आप तुथ है’, इत्यादि = आदनमेके, का.श्रौ.सू. 26.1.19 (प्रवर्ग्य में महावीर), (कृष्ण-मृगचर्म को) लेने का कृत्य, मा.श्रौ.सू. 1.2.2.25; ‘पाणिभ्यां जुहूं परिगृह्योपभृत्याधानमादानकालेऽसंह्रादयन्’ का.श्रौ.सू. 1.1०.9।

"https://sa.wiktionary.org/w/index.php?title=आदान&oldid=490678" इत्यस्माद् प्रतिप्राप्तम्