आदि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिः, पुं, (आङ् + दा + कि ।) पूर्ब्बः । प्रथमः । इत्यमरः ॥ पदान्ते गणसूचकः । यथा इत्यादिः ॥ (प्रारम्भः । प्राक्सत्ता । नियतपूर्ब्बवत्तिकारणं । उत्पत्तिहेतुः । सामीप्ये । व्यवस्थायां । प्रकारे, अवयवार्थे च आदिशब्दस्य प्रयोगो भवति । यदुक्तं, -- “सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । आदिशब्दं तु मेधावी चतुर्ष्वर्थेषु लक्षयेत्” ॥ यथा मानवे १ । ८ । “अपएव ससर्ज्जादौ तासु वीजमवासृजत्” । कुभारे १ । ९ । “जगदादिरनादिस्त्वं” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदि पुं।

आद्यः

समानार्थक:आदि,पूर्व,पौरस्त्य,प्रथम,आद्य,मूल

3।1।80।2।1

अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः। पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदि¦ पु॰ प्रथमं दीयते गृह्यते आ + दा--कि।

१ प्रथमे,

२ प्राक्सत्तायाम्,

३ कारणे,

४ सामीप्ये,

५ प्रकारे,

६ अवद्धवेच।

७ आद्ये त्रि॰ अमरः।
“जगदादिरनादिस्त्वम्” कुमा॰।
“अपएव ससर्जादौ तासु वीजमवासृजत्”।
“वेदशब्देभ्यएवादौ पृथक्संस्थाश्च निर्म्ममे”
“मरीच्यादींस्तथामुनीन्” इति च मनुः।
“कथमेतत् विजानीयां त्वमादौप्रोक्तवानिति”।
“अहमादिश्च भूतानाम्” इति चगीता।
“भूवादयोधातवः” पा॰। भूश्च वाश्च भूवौआदिश्च आदिश्च आदी भूवौ आदी येषाम् आद्य आदि[Page0694-b+ 38] शब्दःप्रभृत्यर्थः द्वितीयःप्रकारार्थस्तेन भूप्रभृतयोवाप्रकाराःक्रियावाचित्वेन धातवैत्यर्थः। एवमेव वैया॰ भू॰। आदिशब्देन गणोऽपि सूच्यते।
“भ्वाद्यदादी जुहोत्यादि-र्दिवादिः स्वादिरेव च। तुदादिश्च रुधादिश्च तनक्र्यादिचुरादयः” व्या॰ कारिका। तत्र भवः दिगा॰यत्। आद्यः डिमच्। आदिमः। आदिभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदि¦ m. only (-दिः)
1. First, prior.
2. First, pre-eminent. ind. (In composition,) Other, et-cetera, as स्वादि the affix सु et-cetera. E. आङ् before दा to give, and कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदि [ādi], a.

First, primary, primitive; निदानं त्वादिकारणम् Ak.

Chief, first, principal, pre-eminent; oft. at the end of comp. in this sense; see below.

First in time existing before.

दीः Beginning, commencement (opp. अन्त); अप एव ससर्जादौ तासु बीजमवासृजत् Ms.1.8; Bg.3.41; अनादि &c.; जगदादिरनादिस्त्वम् Ku.2.9; oft. at the end of comp. and translated by 'beginning with', 'et cætera', 'and others', 'and so on' (of the same nature or kind), 'such like'; इन्द्रादयो देवाः the gods Indra and others (इन्द्रः आदिर्येषां ते); एवमादि this and the like; भ्वादयो धातवः भू and others, or words beginning with भू, are called roots; oft. used by Pāṇini to denote classes or groups of grammatical words; अदादि, दिवादि, स्वादि &c.

First part of portion.

A firstling, first-fruits.

Prime cause.

Nearness.

One of the seven parts of Sāma; अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो यदेति स आदिः Ch. Up.2.8.1.-Comp. -अन्त a.

having beginning and end.

first and last. (-तम्) beginning and end. -˚यमकम् N. of a figure in poetry. cf. Bk.1.21. ˚वत् having beginning and end, finite. ˚अन्तर्वर्तिन् a. having a beginning, end and middle; being all-in-all. -उदात्त a. having the acute accent on the first syllable. -उपान्तम् ind. from first to last. -करः, -कर्तृ, -कृत् m. the creator, an epithet of Brahmā or Viṣnu; गरीयसे ब्रह्मणो$प्यादिकर्त्रे Bg.11.37; विशेषणे द्वे य इहादिकर्तुर्वदेदधीती स हि कैयटीयः Śab. Kau. -कर्मन् n. the beginning of an action. -कविः 'the first poet', an epithet of Brahmā and of Vālmīki; the former is so called because he first produced and promulgated the Vedas; (तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः Bhāg.1.1.1.) and the latter, because he was the first to show to others 'the path of poets'; when he beheld one of a pair of Krauñcha birds being killed by a fowler, he cursed the wretch, and his grief unconsciously took the form of a verse (श्लोकत्वमापद्यत यस्य शोकः); he was subsequently told by Brahmā to compose the life of Rāma, and he thus gave to the world the first poem in Sanskrit, the Rāmāyaṇa; cf. U.2. Viṣkambhaka. -काण्डम् the first book of the Rāmāyaṇa.-कारणम् the first or primary cause (of the universe), which, according to the Vedāntins, is Brahman; while, according to the Naiyāyikas and particalarly the Vaiśeṣikas, atoms are the first or material cause of the universe, and not God.

analysis.

algebra.-काव्यम् the first poem; i. e. the Rāmāyaṇa; see आदिकवि. -केशवः N. of Viṣṇu. -जिनः N. of Ṛiṣabha, the first तीर्थंकर. -तालः a sort of musical time or ताल; एक एव लघुर्यत्र आदितालः स कथ्यते. -दीपकम् N. of a figure in rhetoric (the verb standing at the beginning of the sentence). cf. Bk.1.23.

देवः the first or Supreme God; पुरुषं शाश्वतं दिव्यं आदिदेव- मजं विभुम् Bg.1.12,11.38.

Nārāyaṇa or Viṣṇu.

Śiva.

Brahmā; Mb.12.188.2.

the sun.-दैत्यः an epithet of Hiraṇyakaśipu. -नाथः N. of Ādibuddha. -पर्वन् n. 'the first section or chapter', N. of the first book of the Mahābhārata. -पुराणम् the first Purāṇa, N. of the Brahma-Purāṇa. N. of a Jaina religious book.

पु (पू) रुषः the first or primeval being, the lord of the creation.

Viṣṇu, Kṛiṣṇa, or Nārāyaṇa; ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः R.1.6; तमर्घ्यमर्घ्यादिकयादिपूरुषः Śi.1.14. -बलम् generative power; first vigour. -बुद्ध a. perceived in the beginning. (-द्धः) the primitive Buddha. -भव, -भूत a. produced at first.

(वः, तः) 'the first-born', primeval being, an epithet of Brahmā; इत्युक्त्वादिभवो देवः Bhāg.7.3.22.

also N. of Viṣṇu; रसातलादादि. भवेन पुंसा R.13.8.

an elder brother. (-तम्) minute five elements (पञ्चमहाभूतानि); नष्टे लोके द्विपरार्धावसाने महा- भूतेष्वादिभूतं गतेषु Bhāg.1.3.25. -मूलम् first foundation, primeval cause. -योगाचार्यः 'the first teacher of devotion', an epithet of Śiva. -रसः the first of he 8 Rasas, i. e. शृङ्गार or love. -राजः the first king पृथु; an epithet of Manu. -रूपम् Symptom (of disease).-वंशः primeval race, primitive family. -वराहः 'the first boar', an epithet of Visṇu, alluding to his third or boar-incarnation. -विद्वस् m. the first learned man; कपिल. -विपुला f. N. of an Āryā metre. -वृक्षः N. of a plant (Mar. आपटा). -शक्तिः f.

the power of माया or illusion.

an epithet of Durgā.

शरीरम् 1. the primitive body.

ignorance.

the subtle body.-सर्गः the first creation.

आदि [ādi] दी [dī] नवः [navḥ] वम् [vam], (दी) नवः वम् 1 Misfortune, distress.

Hinderance; want of luck (in dice); आदिनवं प्रतिदीन्वे Av.7.19.4.

Fault, transgression; Śi.2.22. see अनादीनव.

An inflictor of distress; आदीनवः पुमान् दोषे परिक्लेशदुरन्तयोः Medinī. -Comp. -दर्श a. having evil designs towards a fellow-player at dice (Ved.); अक्षराजाय कितवं कृतायादिनवदर्शम् Vāj.3.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदि m. beginning , commencement

आदि m. a firstling , first-fruits

आदि m. ifc. beginning with , et caetera , and so on( e.g. इन्द्रा-दयः सुराः, the gods beginning with इन्द्रi.e. इन्द्रetc. ; गृहा-दियुक्त, possessed of houses etc. ; एवमादीनि वस्तूनि, such things and others of the same kind: शय्या खट्वा-दिह्[Comm. on Pa1n2. 3-3 , 99 ], शय्याmeans a bed etc. ; often with -कat the end e.g. दानधर्मा-दिकम्[ Hit. ], liberality , justice , etc. )

आदि/ आ mfn. beginning with आRa1matUp.

"https://sa.wiktionary.org/w/index.php?title=आदि&oldid=490681" इत्यस्माद् प्रतिप्राप्तम्