सामग्री पर जाएँ

आदिकवि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिकविः, पुं, (आदिः प्रथमः कविः ।) ब्रह्मा- इति श्रीभागवतं ॥ वाल्मीकिमुनिः । इति हेम- चन्द्रः ॥ (“तेने ब्रह्महृदा य आदिकवये मुह्यन्ति यत् सूरयः” । इति भागवते १ । ४ ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिकवि पुं।

वाल्मीकिः

समानार्थक:प्राचेतस्,आदिकवि,मैत्रावरुणि,वाल्मीकि

2।7।36।2।2

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिकवि¦ पु॰ आदिराद्यःकविः। हिरण्यगर्मेतस्य प्रथमो-त्पन्नत्वात् स्वयंप्रतिभातवेदत्वाच्च कवितया तथात्वम्।
“तेने ब्रह्म हृदा य आदिकवये” भाग॰।

२ वाल्मीकौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिकवि¦ m. (-विः)
1. A name of BRAHMA.
2. A name of VALMIKI, the first mortal poet. E. आदि the first, and कवि a poet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिकवि/ आदि--कवि m. " the first poet "

आदिकवि/ आदि--कवि m. N. of ब्रह्मन्

आदिकवि/ आदि--कवि m. of वाल्मीकिL.

"https://sa.wiktionary.org/w/index.php?title=आदिकवि&oldid=490685" इत्यस्माद् प्रतिप्राप्तम्