आदिकेशव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिकेशव¦ पु॰ कर्म्म॰ काशीस्थे केशवमूर्त्तिभेदे
“आदिकेशवपूर्ब्बेण स्वयमादित्यकेशवः”
“आदिकेशवमुख्यांश्च केश-वान् परितोष्य च” इति च काशी॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिकेशव/ आदि--केशव m. " the first long-haired one " , N. of विष्णुRa1jat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of विष्णु. Br. IV. १५. १८.

"https://sa.wiktionary.org/w/index.php?title=आदिकेशव&oldid=490692" इत्यस्माद् प्रतिप्राप्तम्