आदितस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदितस्¦ अव्य॰ आदि + तसि।

१ आदौ इत्यर्थे
“पतीन् प्र-जानामसृजन्महर्षीनादितोदश” मनुः। आद्या॰ पञ्चम्या-स्तसिः।

२ आदेरित्यर्थे च।
“इदं शास्त्रन्तु कृत्वादौ मामेवस्वयमादितः” मनुः आदित आदिमारभ्येत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदितस्¦ ind. From the first, from the beginning. E. आदि and तसि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदितस्/ आदि--तस् ind. from the beginning , from the first , at first , at the head of (with 1. कृ, to put at the beginning Pat. on Pa1n2. 3-1 , 9 ; ifc. beginning with).

"https://sa.wiktionary.org/w/index.php?title=आदितस्&oldid=215827" इत्यस्माद् प्रतिप्राप्तम्