आदिदेव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिदेवः, पुं, (आदिः कारणं स च देवश्चेति कर्म्म- धारयः ।) नारायणः । इति त्रिकाण्डशेषः ॥ (जग- दुपादानादिगुणवान् वासुदेवः विष्णुः, महादेवः, ब्रह्मा च यथा, भगवद्गीतायां, १० । १२ । “परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुं ॥ त्वमादिदेवः पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानं” ॥ यथा, महाभारते, -- सूर्य्यस्य नामाष्टशतमध्ये परिगणितो नामभेदः । “ध्वन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सूतः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिदेव¦ पु॰ आदौ दीव्यति स्वयं राजते दिव--अच्

७ त॰।

१ नारायणे

२ शिवे। आदिः कारणं देवः।

३ आदि-कारणे परमात्मनि।
“सहास्रात्मा मया योव आदिदेव[Page0697-a+ 38] उदाहृतः” या॰ स्मृ॰।
“पुरुषं शास्वतं दिव्य-मादिदेवमजं विभुम्” गीता।
“वासुदेवो वृहद्भानुरादि-देवः पुरन्दरः” विष्णुस॰
“आदिः कारणं देव इत्यादि-देवः दानादिगुणवान् वा” भा॰
“देवोदानात्दीपनात्भवतीति” यास्कोक्तदेवशब्दनिरुक्तिमाश्रित्य भाष्ये तथोक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिदेव¦ m. (-वः) Name of VISHNU or NARAYANA. E. आदि the first, and देव a god, the first god, the creator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिदेव/ आदि--देव m. " the first god "

आदिदेव/ आदि--देव m. N. of ब्रह्मन्, विष्णु, शिव, गणेश, the sun.

"https://sa.wiktionary.org/w/index.php?title=आदिदेव&oldid=490719" इत्यस्माद् प्रतिप्राप्तम्