आदिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिन्¦ त्रि॰ अत्तीति अद--णिनि। भक्षके। स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिन् [ādin], a. [अत्तीति अद् णिनि] Eating (in comp.); परस्परादिनः Ms.12.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिन् ( अद्) mfn. ifc. eating , devouring Pa1n2. 8-4 , 48 R. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=आदिन्&oldid=215895" इत्यस्माद् प्रतिप्राप्तम्