आदिपुरुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिपुरुष¦ m. (-षः) The first male, usually applied to VISHNU. E. आदि the first, and पुरुष a man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिपुरुष/ आदि--पुरुष m. " first man " , N. of हिरण्यकशिपुMBh.

आदिपुरुष/ आदि--पुरुष m. of विष्णुRagh. x , 6 S3is3.

आदिपुरुष/ आदि--पुरुष m. of ब्रह्मन्L.

"https://sa.wiktionary.org/w/index.php?title=आदिपुरुष&oldid=215901" इत्यस्माद् प्रतिप्राप्तम्