आदिभूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिभूत¦ mfn. (-तः-ता-तं) First born or existent. m. (-तः) BRAHMA. E. आदि and भूत been.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिभूत/ आदि--भूत mfn. being the first of( gen. ) VP. iii , 5 , 23.

"https://sa.wiktionary.org/w/index.php?title=आदिभूत&oldid=490729" इत्यस्माद् प्रतिप्राप्तम्