आदिशक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिशक्ति¦ स्त्री आदिराद्या शक्तिः। परमेश्वरस्य

१ मायारूप-शक्तौ

२ देवीमूर्त्तिभेदे च। आड्याशब्दे विवृतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिशक्ति/ आदि--शक्ति f. the primeval power , N. of मायाL.

"https://sa.wiktionary.org/w/index.php?title=आदिशक्ति&oldid=490739" इत्यस्माद् प्रतिप्राप्तम्