आदिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिष्टम्, क्ली, (आङ् + दिश् + क्तः ।) उच्छिष्टं । इति मेदिनी ॥

आदिष्टः, त्रि, (आङ् + दिश् + क्त ।) आदेशितः । आज्ञाप्तः इति मेदिनो । (नियोजितः, उपदिष्टः, अनुशासितः, अभिहितः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिष्ट¦ न॰ आ + दिश्--भावे क्त।

१ आज्ञायाम्,

२ उपदेशेच। कर्म्मणि क्त।

३ उपदिष्टे,

४ व्याकरणप्रसिद्धे स्थानि-जाते वर्ण्णे च त्रि॰ यथा इकः स्याने यण् आदिश्यते इतिइकोयणादिष्टैत्युच्यते।

५ आज्ञप्ते

६ उच्छिष्टे

७ अनुशिष्टेच त्रि॰
“उपपातकयुक्तानामनादिष्टेषु चैव हि” विश्वा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Commanded, directed.
2. Appointed.
3. Ad- [Page091-b+ 60] viced, enjoined.
4. Said. n. (-ष्टं) Fragments or leavings of a meal. E. आङ् before दिश् to point or shew, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिष्ट [ādiṣṭa], p. p.

Directed, commanded, advised, enjoined &c. इत्युभयमादिष्टं भवति Ch. Up.3.18.1.

Said, foretold.

Substituted.

ष्टम् Command, order.

Advice.

Leavings of a meal (उच्छिष्ट).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिष्ट/ आ-दिष्ट mfn. directed , assigned S3Br. i , 1 , 4 , 24

आदिष्ट/ आ-दिष्ट mfn. announced ChUp. iii , 18 , 1

आदिष्ट/ आ-दिष्ट mfn. mentioned S3Br.

आदिष्ट/ आ-दिष्ट mfn. enjoined , ordered , advised S3ak.

आदिष्ट/ आ-दिष्ट n. command , order , instruction Comm. on Mn. v , 88

आदिष्ट/ आ-दिष्ट n. N. of a particular kind of treaty (in making peace)

आदिष्ट/ आ-दिष्ट n. fragments or leavings of a meal L.

"https://sa.wiktionary.org/w/index.php?title=आदिष्ट&oldid=490741" इत्यस्माद् प्रतिप्राप्तम्