आदीनव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदीनवः, पुं, (दीङ्क्षये भावे क्तः । स्वादय ओदितः, ओदितश्चेति नत्वं । आदीनस्य वा नम् । घञर्थे क इति बाहुलकात् वातेः कः ।) क्लेशः । इत्यमरः ॥ दोषः । दुरन्तः । इति मेदिनी ॥ (यथा, शिशु- पालबधे २ । २२ । “यद्वासुदेवेनादीनमनादीनवमीरितं” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदीनव पुं।

क्लेशः

समानार्थक:आदीनव,आस्रव,क्लेश

3।2।29।2।1

निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने। आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदीनव¦ पु॰ आ + दी--भावे क्त आदीनस्य वानं प्राप्तिः वा॰ क

१ दोषे,

२ क्लेशे, च। कर्मणि क।

३ दुर्दमे

४ परिक्लिष्टे च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदीनव¦ m. (-वः)
1. Distress, pain, uneasiness.
2. Fault, transgression.
3. An inflictor of distress. E. आङ् before दीङ् to decay, deriv. irr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदीनव m. distress , pain , uneasiness

आदीनव m. fault L.

"https://sa.wiktionary.org/w/index.php?title=आदीनव&oldid=490744" इत्यस्माद् प्रतिप्राप्तम्