आदीप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदीप् [ādīp], Caus. To kindle, set on fire; to illuminate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदीप्/ आ- Caus. P. -दीपयति(2. sg. Subj. आ-दीपयस्RV. vi , 22 , 8 )to cause to blaze , kindle , set on fire , illuminate RV. S3Br. MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=आदीप्&oldid=215943" इत्यस्माद् प्रतिप्राप्तम्