आदृतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदृतः, त्रि, (आङ् + दृञ् + आद्रियते यः कर्म्मणि क्तः ।) कृतादरः । सादरः । अर्च्चितः । पूजितः । इत्यमरः ॥ (सावधानः, अवहितः, अप्रमत्तः । यथा, पञ्चतन्त्रे, “आत्मानमादृतो रक्षेत्प्रमादाद्धि विनश्यति” ।)

"https://sa.wiktionary.org/w/index.php?title=आदृतः&oldid=115451" इत्यस्माद् प्रतिप्राप्तम्