आदेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदेय¦ त्रि॰ आ + दा--यत्। ग्राह्ये।
“पञ्चाशद्भाग आदेयोराज्ञा पशुहिरण्ययोः”
“अनादेयस्य चादानादादेयस्य च वर्ज्जनात्” इति च मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदेय¦ mfn. (-यः-या-यं) Receivable, leviable, what may be taken or re- ceived. E. आङ् before दा to give, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदेय [ādēya], a. To be taken or received, receivable. acceptable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदेय/ आ-देय mfn. to be appropriated

आदेय/ आ-देय mfn. to be received

आदेय/ आ-देय mfn. to be taken away

आदेय/ आ-देय mfn. v.l. for आ-धेयSee.

आदेय/ आ-देय mfn. See. under आ-1. दाabove.

"https://sa.wiktionary.org/w/index.php?title=आदेय&oldid=490754" इत्यस्माद् प्रतिप्राप्तम्