आद्योपान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्योपान्तम्, क्ली, (आद्यञ्च उपान्तञ्च द्वन्द्वः ।) पूर्ब्बा- परं । इस्तकनागादि इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्योपान्त¦ पु॰ आद्यावधि उपान्तः अन्तपर्य्यन्तः। प्रथमावधिशेषपर्यन्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्योपान्त¦ adv. (-न्तं) From first to last. E. आद्य and उप near, अन्त end.

"https://sa.wiktionary.org/w/index.php?title=आद्योपान्त&oldid=490773" इत्यस्माद् प्रतिप्राप्तम्