आधाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधाय¦ अव्य॰ आ + धा--ल्यप्।

१ स्थापयित्वत्यर्थे

२ आधानं कृत्वेत्यर्थे भावे घञ्।

३ आधाने पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधाय¦ ind. Having deposited or placed. E. आङ् before धा to have, ल्यप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधायः [ādhāyḥ], One who has placed anything.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधाय/ आ-धाय ind.p. having placed Mr2icch.

आधाय/ आ-धाय having given

आधाय/ आ-धाय having delivered MBh.

आधाय/ आ-धाय having received.

"https://sa.wiktionary.org/w/index.php?title=आधाय&oldid=216041" इत्यस्माद् प्रतिप्राप्तम्