आधिकारिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिकारिक¦ mfn. (-कः-की-कं)
1. Supreme, superior, relating or belong- ing to any thing or person of importance or sway.
2. Official, re- lating to any office or duty. E. अधिकार and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिकारिक [ādhikārika], a. (-की f.)

Supreme, superior, relating to a person or thing in authority.

Official, belonging to any office or duty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिकारिक mf( आ)n. (fr. अधि-कार) , belonging to a chief matter or principal person Sa1h. etc.

आधिकारिक mf( आ)n. belonging to particular sections or head chapters( अधिकार) S3a1n3khGr2.

आधिकारिक mf( आ)n. official , relating to any office or duty Ba1dar.

आधिकारिक m. the supreme ruler , the supreme spirit Ba1dar.

"https://sa.wiktionary.org/w/index.php?title=आधिकारिक&oldid=216070" इत्यस्माद् प्रतिप्राप्तम्