सामग्री पर जाएँ

आधी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधी [ādhī], f. Ved. Thinking, longing, care, anxiety; विकुर्वन्क्रियया चाधीरनिर्वृत्तिश्च चेतसाम् Bhāg.11.25.17.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधी/ आ- (See. आ-ध्यै; according to Dha1tup. xxiv , 68 Pa1n2. 6-1 , 6 , etc. , -दीधी) , P. ( Subj. 3. pl. आ-दीधयन्)to mind , care for RV. vii , 7 , 6 : A1. ( Subj. 2. sg. आ-दीधीथास्)to meditate on , think about , care for , wish for AV. viii , 1 , 8 , etc. ; ( p. aor. -धीषमाणmfn. RV. x , 26 , 6 )to wish for , long for.

आधी/ आ-धी f. (for 1. आ-धीSee. under आ-धा) , eagerness , longing , care RV. AV. etc.

आधी/ आ-धी See. under 1. आ-धी.

"https://sa.wiktionary.org/w/index.php?title=आधी&oldid=490790" इत्यस्माद् प्रतिप्राप्तम्