आध्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आध्र¦ पु॰ आ + धृ--क। आधारे।
“आध्रस्य चित् प्रमतिरु-च्यसे” ऋ॰

१ ,

३१ ,

१४ ।
“आध्रेण चित्तद्वेकं चकार” ऋ॰

७ ,

१८ ,

१७ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आध्र [ādhra], a. Ved. [आ-धृ-क] Poor, indigent, weak. -ध्रः Support.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आध्र mf( आ)n. (according to Sa1y. on RV. i , 35 , 14 fr. ध्रै[?] , according to T. fr. आ-धृ) , poor , destitute , indigent , weak RV.

"https://sa.wiktionary.org/w/index.php?title=आध्र&oldid=490805" इत्यस्माद् प्रतिप्राप्तम्