आनति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनति¦ स्त्री आनमति प्रवणीभवत्यनया आ + नम--करणे-क्तिन्। आनुगत्यजन्ये

१ सन्तोषे
“यच्च चिरावस्थितेर्व्य-भिचारात् न प्रतिग्रहकारणत्वमानतेरिति”
“आनतिद्वारान प्रतिग्रहार्थत्वं द्रव्यस्येत्युक्तं तन्मन्दतरम् आनतिद्वारेणचिराश्रयणादीनां प्रतिग्रहकारणत्वादिति”
“आनतेरनि-यतोपायपरिणामादिति” च दाय॰ भा॰। भावे क्तिन्।

२ नम्रीभावे,

३ अधोभवने,

४ नम्रतायाञ्च
“आत्मजातिस-दृशीं किलानतिम्” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनति¦ f. (-तिः) Bending, bowing, stooping. E. आङ before नम to bow, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनतिः [ānatiḥ], f.

Bending, bowing, stooping (fig. also); गुणवन्मित्रमिवानतिं प्रपेदे Ki.13.15; चरणानतिव्यतिकरे Amaru. 49; किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते 26.

A bow or salutation, obeisance; आत्मजातिसदृशीं किलानतिम् Ki. 13.36; Śi.1.11.

Homage, reverence,

Delight, satisfaction, pleasure; भृतिश्च कर्मकरेभ्य आनत्यर्थं यद्दीयते । ŚB. on MS.1.2.27. -Comp. -करः A present, a reward.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनति/ आ-नति f. bending , bowing , stooping VS. Katha1s.

आनति/ आ-नति f. submission , obedience , inferiority Comm. on Ka1tyS3r. etc.

आनति/ आ-नति f. contentedness T.

आनति/ आ-नति f. saluting L.

"https://sa.wiktionary.org/w/index.php?title=आनति&oldid=490811" इत्यस्माद् प्रतिप्राप्तम्