आनन्तर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्तर्यम् [ānantaryam], [अनन्तर-ष्यञ् P.IV.1.14.]

Immediate succession; आनन्तर्यं चारभते Ram.5.133.17.

Immediate proximity, absence of interval (of time or space); आनन्तर्याद्विधास्यामि संप्रधार्य बलाबलम् Rām.4.8.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्तर्य n. (fr. अन्-अन्तरPa1n2. 5-1 , 124 ), immediate sequence or succession Ka1tyS3r. A1p. Mn. etc.

आनन्तर्य n. proximity , absence of interval MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=आनन्तर्य&oldid=490816" इत्यस्माद् प्रतिप्राप्तम्