आनन्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दनम्, क्ली, (आङ् + नदि + ल्युट्) गमनागमन- समये सुहृदादेरालिङ्गनारोग्यस्वागतादिप्रश्नादि- द्वारा आनन्दोत्पादनं । तत्पर्य्यायः । सभाजनः २ स्वभाजनः ३ सुभाजनः ४ आप्रश्नः ५ आमन्त्रणं ६ ॥ इत्यमरः तट्टीका च ॥ (आनन्दजननं, हर्षोत्- पादनं । प्रभोदकरः, सुखजनकः । यदुक्तं । “मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः” । इति हितोपदेशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दन नपुं।

आलिङ्गनकुशलप्रश्नादिनानन्दनम्

समानार्थक:आनन्दन,सभाजन,आप्रच्छन्न

3।2।7।1।3

वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने। आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दन¦ न॰ आनन्दयत्यनेन आ + नदि--णिच् करणे ल्युट्। यातायातर्काले मित्रादेः

१ आरोग्यस्वागतादिप्रश्ने

२ तात्का-लिकालिङ्गने च। भावे ल्युट्।

३ सुखजनने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दन¦ n. (-नं)
1. Civility, courtesy, the treatment of a friend or guest at meeting and parting.
2. Delighting, making happy.
3. What gives or occasions delight. E. आङ् before नदि to make happy, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दन [ānandana], a. Pleasing, delighting; Rām.2.2.27. (fig. a son); ˚नं चेतसः H.1.183.

नम् Delighting, making happy.

Paying respects to.

Courteous treatment of a friend or a guest at meeting and parting, courtesy, civility.

What gives or produces delight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दन/ आ-नन्दन n. delighting , making happy Hit.

आनन्दन/ आ-नन्दन n. civility , courtesy , courteous treatment of a friend or guest at meeting and parting L.

"https://sa.wiktionary.org/w/index.php?title=आनन्दन&oldid=216228" इत्यस्माद् प्रतिप्राप्तम्