आनन्दिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दी, [न्] त्रि, (आनन्द + इनि ।) आनन्द- विशिष्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दिन्¦ त्रि॰ आ + नदि--णिनि।

१ आनन्दयुक्ते णिच्-[Page0727-a+ 38] णिनि।

२ आनन्दकारके त्रि॰ उभयत्र स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दिन्¦ mfn. (-न्दी-न्दिनी-न्दि) Happy, joyful. E. आनन्द and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दिन् [ānandin], a. [आ-नन्द्-णिनि]

Happy, joyful, delighted.

Pleasing, giving delight. रसह्येवायं लब्ध्वा$नन्दी भवति T. Up.2.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दिन्/ आ-नन्दिन् mfn. delightful , blissful , happy , cheerful Katha1s.

आनन्दिन्/ आ-नन्दिन् mfn. gladdening , making happy

आनन्दिन्/ आ-नन्दिन् mfn. N. of a man.

"https://sa.wiktionary.org/w/index.php?title=आनन्दिन्&oldid=490834" इत्यस्माद् प्रतिप्राप्तम्