आनन्दी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दी, [न्] त्रि, (आनन्द + इनि ।) आनन्द- विशिष्टः ॥

आनन्दी, स्त्री, वृक्षविशेषः । आकन्दपाता इति ख्याता । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दी¦ स्त्री आनन्दयति आ + नदि--णिच्--अच्--गौरा॰ङीष् (आकन पाता (वृक्षभेदे शब्दच॰।

"https://sa.wiktionary.org/w/index.php?title=आनन्दी&oldid=490835" इत्यस्माद् प्रतिप्राप्तम्