आनीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनीत¦ त्रि॰ आ + नी--कर्म्मणि क्त। देशाद्देशान्तरं नीते। [Page0730-a+ 38]
“आनीता भवता यदा पतिरता साध्वी धरित्रीसुता” नाटकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनीत¦ mfn. (-तः-ता-तं)
1. Taken.
2. Brought.
3. Obtained. E. आङ् before णीञ् to obtain, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनीत [ānīta], a. Brought; आनीता भवता यदा पतिरता साध्वी धरित्रीसुता । हनुमन्नाटकम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनीत/ आ-नीत mfn. taken , brought near , etc.

"https://sa.wiktionary.org/w/index.php?title=आनीत&oldid=490846" इत्यस्माद् प्रतिप्राप्तम्