आनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनु¦ त्रि॰ अन--उण्। प्राणिनि आनवशब्दे उदा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनु/ आ- A1. ( aor. 3. pl. आ-नूषतRV. i , 151 , 6 and ix , 65 , 14 )to sound , roar towards or near; ( p. -नुवानBhat2t2. )to cry; to twitter (as birds): Intens. ( आ-नविनोत्RV. vii , 87 , 2 )to roar towards.

आनु mfn. (fr. 2. अन्) , living , human T.

"https://sa.wiktionary.org/w/index.php?title=आनु&oldid=490848" इत्यस्माद् प्रतिप्राप्तम्