आनुपूर्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनुपूर्वम् [ānupūrvam] र्व्यम् [rvyam] र्वी [rvī], र्व्यम् र्वी [अनुपूर्वस्य भावः ष्यञ् ततो वा ङीषि यलोपः]

Order, succession, series; देव्या चाख्यातं सर्वमेवानु- पूर्व्याद्वाचा संपूर्णं वायुपुत्रः शशंस Rām.5.65.28 वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च Ms.2.41.

(In law) The regular order of the castes; षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरो$वरान् Ms.3.23.

(In logic) Conclusion regularly or syllogistically drawn. -वत् Having a (definite) order; आनुपूर्व्यवतामेकदेशग्रहणेषु आगमवदन्त्यलोपः स्यात् । Ms.1.5.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनुपूर्व nf( ई). (fr. अनु-पूर्व) , order , series , succession MBh. R. etc.

आनुपूर्व n. (in law) direct order of the castes Mn. Ya1jn5. etc.

आनुपूर्व n. (generally only instr. -एणand -या, one after the other , in due order.)

"https://sa.wiktionary.org/w/index.php?title=आनुपूर्व&oldid=216385" इत्यस्माद् प्रतिप्राप्तम्