आनूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनूकम् [ānūkam], Ved. Ornament, jewels; आनूकमर्यो वपुषे नार्चत् Rv.5.33.9. ind. In abundance, greatly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनूक n. (fr. अन्व्-अञ्च्) , " lying close to " , ornament , jewels RV. v , 33 , 9 ([according to NBD. 524642 आनूकम्ind. subsequently ; but Sa1y. explains the word by आभरण]).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ānūka.--Geldner[१] thinks that in its solitary occurrence in the Rigveda[२] this word means an ornament. Roth[३] takes it adverbially, and so do Ludwig and Oldenberg.

  1. Vedische Studien, 3, 94.
  2. v. 33, 9.
  3. St. Petersburg Dictionary. s.v.
"https://sa.wiktionary.org/w/index.php?title=आनूक&oldid=472936" इत्यस्माद् प्रतिप्राप्तम्